A 469-10 Ajapāstotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 469/10
Title: Ajapāstotra
Dimensions: 20.3 x 9 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/639
Remarks:
Reel No. A 469-10 Inventory No. 1812
Title Ajapāstotra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 20.3 x 9.0 cm
Folios 7
Lines per Folio 6
Foliation figures on the verso; in the upper left-hand margin under the abbreviation a. pā. and in the lower right-hand margin
Place of Deposit NAK
Accession No. 3/639
Manuscript Features
Fol. 4 is blank but the text is continuous from the fol. 4v to 5r.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ❁ ||
śrīmān sādhako brāhme mū(!)hūrtte iṣṭadevatāṃ smṛtvā dakṣāṅgenotthāya rātrivastraṃ parityajya mānasasnānaṃ vidhāya śuddhāsane upaviśya svaśirasthasahasradalakamalakarṇikāyāṃ kṛṣṇākhyaparabindau śrīguruṃ gurudevātmanām aikyaṃ saṃbhāvya dhyāyet yathā
sahasradalapaṅkaje tuhinaraśmibimbodare
śrutākṣarakathādibhiḥ †prasṛmareha† lakṣyāntare ||
varābhayakaraṃ guruṃ hṛdi sugandhimālyāmbaraṃ
bhaje śirasi bhāsuraṃ taruṇaraktaśaktyāyutam || 1 ||
iti dhyātvā taccaraṇayugalanisṛtapīyūṣadhārayāʼʼṣṇutaṃ svaśarīraṃ vicintya mānasopacāraiḥ saṃpūjya stūyāt (fol. 1v1–6)
End
japaṃ samāpya punaḥ prāṇāyāmanyāsān kṛtvā arghyodakaṃ gṛhītvā
oṁ
guhyātiguhyagoptā tvaṃ gṛhāṇāsmatkṛtaṃ japam ||
siddhir bhavatu me deva tvatpra[[sā]]dāt tvayi sthitā || 1 ||
iti japaṃ vivedya ||
anyathā śaraṇaṃ nāsti tvam e[va] śaraṇaṃ mama ||
tasmāt kāruṇyabhāvena rakṣa rakṣa sureśvara || 1 ||
iti sāṣṭāṅgaṃ praṇamya || ācamya || stotrakavacādikaṃ paṭhet ||
śrīravir jayati || ❁ || 63 ||
śubham bhavatu || ❁ ||
śrīr astu || ❁ ||
ādityāya namaḥ || ❁ || ❁ || || || ❁ || ❁ || (fol. 7v1–5)
Colophon
ity ajapāstotram || || ||
śubham || (fol. 7v6)
Microfilm Details
Reel No. A 469/10
Date of Filming 25-12-1972
Exposures 10
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 12-03-2009
Bibliography